Original

तामन्विच्छन्स नृपतिः परिचक्राम तत्तदा ।वनं वनजपत्राक्षीं भ्रमन्नुन्मत्तवत्तदा ॥ ४० ॥

Segmented

ताम् अन्विच्छन् स नृपतिः परिचक्राम तत् तदा वनम् वनज-पत्त्र-अक्षीम् भ्रमन्न् उन्मत्त-वत् तदा

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
परिचक्राम परिक्रम् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
वनम् वन pos=n,g=n,c=2,n=s
वनज वनज pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अक्षीम् अक्ष pos=a,g=f,c=2,n=s
भ्रमन्न् भ्रम् pos=va,g=m,c=1,n=s,f=part
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
तदा तदा pos=i