Original

एवं तां स महीपालो बभाषे न तु सा तदा ।कामार्तं निर्जनेऽरण्ये प्रत्यभाषत किंचन ॥ ३८ ॥

Segmented

एवम् ताम् स महीपालो बभाषे न तु सा तदा काम-आर्तम् निर्जने ऽरण्ये प्रत्यभाषत किंचन

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
pos=i
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
काम काम pos=n,comp=y
आर्तम् आर्त pos=a,g=m,c=2,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
किंचन कश्चन pos=n,g=n,c=2,n=s