Original

या हि दृष्टा मया काश्चिच्छ्रुता वापि वराङ्गनाः ।न तासां सदृशीं मन्ये त्वामहं मत्तकाशिनि ॥ ३७ ॥

Segmented

या हि दृष्टा मया काश्चिद् श्रुताः वा अपि वर-अङ्गनाः न तासाम् सदृशीम् मन्ये त्वाम् अहम् मत्तकाशिनि

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=p
हि हि pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s
काश्चिद् कश्चित् pos=n,g=f,c=1,n=p
श्रुताः श्रु pos=va,g=f,c=1,n=p,f=part
वा वा pos=i
अपि अपि pos=i
वर वर pos=a,comp=y
अङ्गनाः अङ्गना pos=n,g=f,c=1,n=p
pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
सदृशीम् सदृश pos=a,g=f,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मत्तकाशिनि मत्तकाशिनी pos=n,g=f,c=8,n=s