Original

त्वं हि सर्वानवद्याङ्गी सर्वाभरणभूषिता ।विभूषणमिवैतेषां भूषणानामभीप्सितम् ॥ ३५ ॥

Segmented

त्वम् हि सर्व-अनवद्य-अङ्गी सर्व-आभरण-भूषिता विभूषणम् इव एतेषाम् भूषणानाम् अभीप्सितम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
अनवद्य अनवद्य pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिता भूषय् pos=va,g=f,c=1,n=s,f=part
विभूषणम् विभूषण pos=n,g=n,c=1,n=s
इव इव pos=i
एतेषाम् एतद् pos=n,g=n,c=6,n=p
भूषणानाम् भूषण pos=n,g=n,c=6,n=p
अभीप्सितम् अभीप्सित pos=a,g=n,c=1,n=s