Original

कासि कस्यासि रम्भोरु किमर्थं चेह तिष्ठसि ।कथं च निर्जनेऽरण्ये चरस्येका शुचिस्मिते ॥ ३४ ॥

Segmented

का असि कस्य असि रम्भा-ऊरु किम् अर्थम् च इह तिष्ठसि कथम् च निर्जने ऽरण्ये चरसि एका शुचि-स्मिते

Analysis

Word Lemma Parse
का pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
कस्य pos=n,g=m,c=6,n=s
असि अस् pos=v,p=2,n=s,l=lat
रम्भा रम्भा pos=n,comp=y
ऊरु ऊरु pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
इह इह pos=i
तिष्ठसि स्था pos=v,p=2,n=s,l=lat
कथम् कथम् pos=i
pos=i
निर्जने निर्जन pos=a,g=n,c=7,n=s
ऽरण्ये अरण्य pos=n,g=n,c=7,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
एका एक pos=n,g=f,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s