Original

दह्यमानः स तीव्रेण नृपतिर्मन्मथाग्निना ।अप्रगल्भां प्रगल्भः स तामुवाच यशस्विनीम् ॥ ३३ ॥

Segmented

दह्यमानः स तीव्रेण नृपतिः मन्मथ-अग्निना अ प्रगल्भाम् प्रगल्भः स ताम् उवाच यशस्विनीम्

Analysis

Word Lemma Parse
दह्यमानः दह् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
मन्मथ मन्मथ pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
pos=i
प्रगल्भाम् प्रगल्भ pos=a,g=f,c=2,n=s
प्रगल्भः प्रगल्भ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s