Original

तां च दृष्ट्वैव कल्याणीं कल्याणाभिजनो नृपः ।जगाम मनसा चिन्तां काममार्गणपीडितः ॥ ३२ ॥

Segmented

ताम् च दृष्ट्वा एव कल्याणीम् कल्याण-अभिजनः नृपः जगाम मनसा चिन्ताम् काम-मार्गण-पीडितः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
कल्याणीम् कल्याण pos=a,g=f,c=2,n=s
कल्याण कल्याण pos=a,comp=y
अभिजनः अभिजन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
काम काम pos=n,comp=y
मार्गण मार्गण pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part