Original

अस्या नूनं विशालाक्ष्याः सदेवासुरमानुषम् ।लोकं निर्मथ्य धात्रेदं रूपमाविष्कृतं कृतम् ॥ ३० ॥

Segmented

अस्या नूनम् विशाल-अक्षायाः स देव-असुर-मानुषम् लोकम् निर्मथ्य धात्रा इदम् रूपम् आविष्कृतम् कृतम्

Analysis

Word Lemma Parse
अस्या इदम् pos=n,g=f,c=6,n=s
नूनम् नूनम् pos=i
विशाल विशाल pos=a,comp=y
अक्षायाः अक्ष pos=a,g=f,c=6,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानुषम् मानुष pos=n,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
निर्मथ्य निर्मथ् pos=vi
धात्रा धातृ pos=n,g=m,c=3,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
आविष्कृतम् आविष्कृ pos=va,g=n,c=1,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part