Original

वैशंपायन उवाच ।एवमुक्तः स गन्धर्वः कुन्तीपुत्रं धनंजयम् ।विश्रुतां त्रिषु लोकेषु श्रावयामास वै कथाम् ॥ ३ ॥

Segmented

वैशंपायन उवाच एवम् उक्तः स गन्धर्वः कुन्ती-पुत्रम् धनंजयम् विश्रुताम् त्रिषु लोकेषु श्रावयामास वै कथाम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
गन्धर्वः गन्धर्व pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
श्रावयामास श्रावय् pos=v,p=3,n=s,l=lit
वै वै pos=i
कथाम् कथा pos=n,g=f,c=2,n=s