Original

तया बद्धमनश्चक्षुः पाशैर्गुणमयैस्तदा ।न चचाल ततो देशाद्बुबुधे न च किंचन ॥ २९ ॥

Segmented

तया बद्ध-मनः-चक्षुः पाशैः गुण-मयैः तदा न चचाल ततो देशाद् बुबुधे न च किंचन

Analysis

Word Lemma Parse
तया तद् pos=n,g=f,c=3,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
मनः मनस् pos=n,comp=y
चक्षुः चक्षुस् pos=n,g=m,c=1,n=s
पाशैः पाश pos=n,g=m,c=3,n=p
गुण गुण pos=n,comp=y
मयैः मय pos=a,g=m,c=3,n=p
तदा तदा pos=i
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देशाद् देश pos=n,g=m,c=5,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
pos=i
pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s