Original

जन्मप्रभृति यत्किंचिद्दृष्टवान्स महीपतिः ।रूपं न सदृशं तस्यास्तर्कयामास किंचन ॥ २८ ॥

Segmented

जन्म-प्रभृति यत् किंचिद् दृष्टवान् स महीपतिः रूपम् न सदृशम् तस्याः तर्कयामास किंचन

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
यत् यद् pos=n,g=n,c=2,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
सदृशम् सदृश pos=a,g=n,c=2,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
किंचन कश्चन pos=n,g=n,c=2,n=s