Original

अवमेने च तां दृष्ट्वा सर्वप्राणभृतां वपुः ।अवाप्तं चात्मनो मेने स राजा चक्षुषः फलम् ॥ २७ ॥

Segmented

अवमेने च ताम् दृष्ट्वा सर्व-प्राणभृताम् वपुः अवाप्तम् च आत्मनः मेने स राजा चक्षुषः फलम्

Analysis

Word Lemma Parse
अवमेने अवमन् pos=v,p=3,n=s,l=lit
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सर्व सर्व pos=n,comp=y
प्राणभृताम् प्राणभृत् pos=a,g=m,c=6,n=p
वपुः वपुस् pos=n,g=n,c=2,n=s
अवाप्तम् अवाप् pos=va,g=n,c=2,n=s,f=part
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
मेने मन् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चक्षुषः चक्षुस् pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s