Original

गिरिप्रस्थे तु सा यस्मिन्स्थिता स्वसितलोचना ।स सवृक्षक्षुपलतो हिरण्मय इवाभवत् ॥ २६ ॥

Segmented

गिरि-प्रस्थे तु सा यस्मिन् स्थिता स्वसित-लोचना स स वृक्ष-क्षुप-लतः हिरण्मय इव अभवत्

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
स्वसित स्वसित pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
वृक्ष वृक्ष pos=n,comp=y
क्षुप क्षुप pos=n,comp=y
लतः लता pos=n,g=m,c=1,n=s
हिरण्मय हिरण्मय pos=a,g=m,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan