Original

स एक एकामासाद्य कन्यां तामरिमर्दनः ।तस्थौ नृपतिशार्दूलः पश्यन्नविचलेक्षणः ॥ २४ ॥

Segmented

स एक एकाम् आसाद्य कन्याम् ताम् अरि-मर्दनः तस्थौ नृपति-शार्दूलः पश्यन्न् अविचल-ईक्षणः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एक एक pos=n,g=m,c=1,n=s
एकाम् एक pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
नृपति नृपति pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
अविचल अविचल pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s