Original

चरतो मृगयां तस्य क्षुत्पिपासाश्रमान्वितः ।ममार राज्ञः कौन्तेय गिरावप्रतिमो हयः ॥ २२ ॥

Segmented

चरतो मृगयाम् तस्य क्षुध्-पिपासा-श्रम-अन्वितः ममार राज्ञः कौन्तेय गिरौ अप्रतिमः हयः

Analysis

Word Lemma Parse
चरतो चर् pos=va,g=m,c=6,n=s,f=part
मृगयाम् मृगया pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
श्रम श्रम pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
ममार मृ pos=v,p=3,n=s,l=lit
राज्ञः राजन् pos=n,g=m,c=6,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
अप्रतिमः अप्रतिम pos=a,g=m,c=1,n=s
हयः हय pos=n,g=m,c=1,n=s