Original

एवंगुणस्य नृपतेस्तथावृत्तस्य कौरव ।तस्मै दातुं मनश्चक्रे तपतीं तपनः स्वयम् ॥ २० ॥

Segmented

एवंगुणस्य नृपतेः तथा वृत्तस्य कौरव तस्मै दातुम् मनः चक्रे तपतीम् तपनः स्वयम्

Analysis

Word Lemma Parse
एवंगुणस्य एवंगुण pos=a,g=m,c=6,n=s
नृपतेः नृपति pos=n,g=m,c=6,n=s
तथा तथा pos=i
वृत्तस्य वृत् pos=va,g=m,c=6,n=s,f=part
कौरव कौरव pos=n,g=m,c=8,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
दातुम् दा pos=vi
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तपतीम् तपती pos=n,g=f,c=2,n=s
तपनः तपन pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i