Original

स सोममति कान्तत्वादादित्यमति तेजसा ।बभूव नृपतिः श्रीमान्सुहृदां दुर्हृदामपि ॥ १९ ॥

Segmented

स सोमम् अति कान्त-त्वात् आदित्यम् अति तेजसा बभूव नृपतिः श्रीमान् सुहृदाम् दुर्हृदाम् अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सोमम् सोम pos=n,g=m,c=2,n=s
अति अति pos=i
कान्त कान्त pos=n,comp=y
त्वात् त्व pos=n,g=n,c=5,n=s
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
अति अति pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
बभूव भू pos=v,p=3,n=s,l=lit
नृपतिः नृपति pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
दुर्हृदाम् दुर्हृद् pos=n,g=m,c=6,n=p
अपि अपि pos=i