Original

यथार्चयन्ति चादित्यमुद्यन्तं ब्रह्मवादिनः ।तथा संवरणं पार्थ ब्राह्मणावरजाः प्रजाः ॥ १८ ॥

Segmented

यथा अर्चयन्ति च आदित्यम् उद्यन्तम् ब्रह्म-वादिनः तथा संवरणम् पार्थ ब्राह्मण-अवरज प्रजाः

Analysis

Word Lemma Parse
यथा यथा pos=i
अर्चयन्ति अर्चय् pos=v,p=3,n=p,l=lat
pos=i
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
उद्यन्तम् उदि pos=va,g=m,c=2,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिनः वादिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
संवरणम् संवरण pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
अवरज अवरज pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p