Original

यथा हि दिवि दीप्तांशुः प्रभासयति तेजसा ।तथा भुवि महीपालो दीप्त्या संवरणोऽभवत् ॥ १७ ॥

Segmented

यथा हि दिवि दीप्त-अंशुः प्रभासयति तेजसा तथा भुवि महीपालो दीप्त्या संवरणो ऽभवत्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
दीप्त दीप् pos=va,comp=y,f=part
अंशुः अंशु pos=n,g=m,c=1,n=s
प्रभासयति प्रभासय् pos=v,p=3,n=s,l=lat
तेजसा तेजस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
भुवि भू pos=n,g=f,c=7,n=s
महीपालो महीपाल pos=n,g=m,c=1,n=s
दीप्त्या दीप्ति pos=n,g=f,c=3,n=s
संवरणो संवरण pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan