Original

दातुमैच्छत्ततः कन्यां तस्मै संवरणाय ताम् ।नृपोत्तमाय कौरव्य विश्रुताभिजनाय वै ॥ १६ ॥

Segmented

दातुम् ऐच्छत् ततः कन्याम् तस्मै संवरणाय ताम् नृप-उत्तमाय कौरव्य विश्रुत-अभिजनाय वै

Analysis

Word Lemma Parse
दातुम् दा pos=vi
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
संवरणाय संवरण pos=n,g=m,c=4,n=s
ताम् तद् pos=n,g=f,c=2,n=s
नृप नृप pos=n,comp=y
उत्तमाय उत्तम pos=a,g=m,c=4,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
विश्रुत विश्रु pos=va,comp=y,f=part
अभिजनाय अभिजन pos=n,g=m,c=4,n=s
वै वै pos=i