Original

ततः कृतज्ञं धर्मज्ञं रूपेणासदृशं भुवि ।तपत्याः सदृशं मेने सूर्यः संवरणं पतिम् ॥ १५ ॥

Segmented

ततः कृतज्ञम् धर्म-ज्ञम् रूपेण असदृशम् भुवि तपत्याः सदृशम् मेने सूर्यः संवरणम् पतिम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृतज्ञम् कृतज्ञ pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशम् असदृश pos=a,g=m,c=2,n=s
भुवि भू pos=n,g=f,c=7,n=s
तपत्याः तपती pos=n,g=f,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
मेने मन् pos=v,p=3,n=s,l=lit
सूर्यः सूर्य pos=n,g=m,c=1,n=s
संवरणम् संवरण pos=n,g=m,c=2,n=s
पतिम् पति pos=n,g=m,c=2,n=s