Original

शुश्रूषुरनहंवादी शुचिः पौरवनन्दनः ।अंशुमन्तं समुद्यन्तं पूजयामास भक्तिमान् ॥ १४ ॥

Segmented

शुश्रूषुः अन् अहंवादी शुचिः पौरव-नन्दनः अंशुमन्तम् समुद्यन्तम् पूजयामास भक्तिमान्

Analysis

Word Lemma Parse
शुश्रूषुः शुश्रूषु pos=a,g=m,c=1,n=s
अन् अन् pos=i
अहंवादी अहंवादिन् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
पौरव पौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
अंशुमन्तम् अंशुमन्त् pos=n,g=m,c=2,n=s
समुद्यन्तम् समुदि pos=va,g=m,c=2,n=s,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
भक्तिमान् भक्तिमत् pos=a,g=m,c=1,n=s