Original

अर्घ्यमाल्योपहारैश्च शश्वच्च नृपतिर्यतः ।नियमैरुपवासैश्च तपोभिर्विविधैरपि ॥ १३ ॥

Segmented

अर्घ्य-माल्य-उपहारैः च शश्वत् च नृपतिः यतः नियमैः उपवासैः च तपोभिः विविधैः अपि

Analysis

Word Lemma Parse
अर्घ्य अर्घ्य pos=n,comp=y
माल्य माल्य pos=n,comp=y
उपहारैः उपहार pos=n,g=m,c=3,n=p
pos=i
शश्वत् शश्वत् pos=i
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
यतः यतस् pos=i
नियमैः नियम pos=n,g=m,c=3,n=p
उपवासैः उपवास pos=n,g=m,c=3,n=p
pos=i
तपोभिः तपस् pos=n,g=n,c=3,n=p
विविधैः विविध pos=a,g=n,c=3,n=p
अपि अपि pos=i