Original

संप्राप्तयौवनां पश्यन्देयां दुहितरं तु ताम् ।नोपलेभे ततः शान्तिं संप्रदानं विचिन्तयन् ॥ ११ ॥

Segmented

सम्प्राप्त-यौवनाम् पश्यन् देयाम् दुहितरम् तु ताम् न उपलेभे ततः शान्तिम् संप्रदानम् विचिन्तयन्

Analysis

Word Lemma Parse
सम्प्राप्त सम्प्राप् pos=va,comp=y,f=part
यौवनाम् यौवन pos=n,g=f,c=2,n=s
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
देयाम् दा pos=va,g=f,c=2,n=s,f=krtya
दुहितरम् दुहितृ pos=n,g=f,c=2,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
उपलेभे उपलभ् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
संप्रदानम् सम्प्रदान pos=n,g=n,c=2,n=s
विचिन्तयन् विचिन्तय् pos=va,g=m,c=1,n=s,f=part