Original

न तस्याः सदृशं कंचित्त्रिषु लोकेषु भारत ।भर्तारं सविता मेने रूपशीलकुलश्रुतैः ॥ १० ॥

Segmented

न तस्याः सदृशम् कंचित् त्रिषु लोकेषु भारत भर्तारम् सविता मेने रूप-शील-कुल-श्रुतैः

Analysis

Word Lemma Parse
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
सदृशम् सदृश pos=a,g=m,c=2,n=s
कंचित् कश्चित् pos=n,g=m,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
सविता सवितृ pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
रूप रूप pos=n,comp=y
शील शील pos=n,comp=y
कुल कुल pos=n,comp=y
श्रुतैः श्रुत pos=n,g=n,c=3,n=p