Original

अर्जुन उवाच ।तापत्य इति यद्वाक्यमुक्तवानसि मामिह ।तदहं ज्ञातुमिच्छामि तापत्यार्थविनिश्चयम् ॥ १ ॥

Segmented

अर्जुन उवाच तापत्य इति यद् वाक्यम् उक्तवान् असि माम् इह तद् अहम् ज्ञातुम् इच्छामि तापत्य-अर्थ-विनिश्चयम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तापत्य तापत्य pos=n,g=m,c=1,n=s
इति इति pos=i
यद् यद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तापत्य तापत्य pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s