Original

अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥ ९ ॥

Segmented

अपाम्पतिः अथ उवाच मे अपि अंशः भवेत् ततः सोढास्मि विपुलम् मर्दम् मन्दर-भ्रमणात् इति

Analysis

Word Lemma Parse
अपाम्पतिः अपाम्पति pos=n,g=m,c=1,n=s
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
अंशः अंश pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
ततः ततस् pos=i
सोढास्मि सह् pos=v,p=1,n=s,l=lrt
विपुलम् विपुल pos=a,g=m,c=2,n=s
मर्दम् मर्द pos=n,g=m,c=2,n=s
मन्दर मन्दर pos=n,comp=y
भ्रमणात् भ्रमण pos=n,g=n,c=5,n=s
इति इति pos=i