Original

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ॥ ८ ॥

Segmented

ततस् तेन सुराः सार्धम् समुद्रम् उपतस्थिरे तम् ऊचुः अमृत-अर्थाय निर्मथिष्यामहे जलम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
सुराः सुर pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
उपतस्थिरे उपस्था pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
अमृत अमृत pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
निर्मथिष्यामहे निर्मथ् pos=v,p=1,n=p,l=lrt
जलम् जल pos=n,g=n,c=2,n=s