Original

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥ ६ ॥

Segmented

तथा इति च अब्रवीत् विष्णुः ब्रह्मणा सह भार्गव ततो ऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः नारायणेन च अपि उक्तवान् तस्मिन् कर्मणि वीर्यवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विष्णुः विष्णु pos=n,g=m,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽनन्तः अनन्त pos=n,g=m,c=1,n=s
समुत्थाय समुत्था pos=vi
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
परिचोदितः परिचोदय् pos=va,g=m,c=1,n=s,f=part
नारायणेन नारायण pos=n,g=m,c=3,n=s
pos=i
अपि अपि pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तस्मिन् तद् pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s