Original

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥ ५ ॥

Segmented

भवन्तौ अत्र कुरुताम् बुद्धिम् नैःश्रेयसीम् पराम् मन्दर-उद्धरणे यत्नः क्रियताम् च हिताय नः

Analysis

Word Lemma Parse
भवन्तौ भवत् pos=a,g=m,c=1,n=d
अत्र अत्र pos=i
कुरुताम् कृ pos=v,p=3,n=d,l=lot
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
नैःश्रेयसीम् नैःश्रेयस pos=a,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
मन्दर मन्दर pos=n,comp=y
उद्धरणे उद्धरण pos=n,g=n,c=7,n=s
यत्नः यत्न pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
pos=i
हिताय हित pos=n,g=n,c=4,n=s
नः मद् pos=n,g=,c=6,n=p