Original

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥ ४० ॥

Segmented

ततस् तत् अमृतम् तस्यै ददुः ते मूढ-चेतसः दानव-दैतेयाः सर्वे तद्-गत-मानसाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
ददुः दा pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
मूढ मुह् pos=va,comp=y,f=part
चेतसः चेतस् pos=n,g=m,c=1,n=p
दानव दानव pos=n,comp=y
दैतेयाः दैतेय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
गत गम् pos=va,comp=y,f=part
मानसाः मानस pos=n,g=m,c=1,n=p