Original

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा ।विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥ ४ ॥

Segmented

तम् उद्धर्तुम् न शक्ता वै सर्वे देव-गणाः तदा विष्णुम् आसीनम् अभ्येत्य ब्रह्माणम् च इदम् अब्रुवन्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्धर्तुम् उद्धृ pos=vi
pos=i
शक्ता शक् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
तदा तदा pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
अभ्येत्य अभ्ये pos=vi
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan