Original

ततो नारायणो मायामास्थितो मोहिनीं प्रभुः ।स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥ ३९ ॥

Segmented

ततो नारायणो मायाम् आस्थितो मोहिनीम् प्रभुः स्त्री-रूपम् अद्भुतम् कृत्वा दानवान् अभिसंश्रितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नारायणो नारायण pos=n,g=m,c=1,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आस्थितो आस्था pos=va,g=m,c=1,n=s,f=part
मोहिनीम् मोहिनी pos=n,g=f,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
स्त्री स्त्री pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
दानवान् दानव pos=n,g=m,c=2,n=p
अभिसंश्रितः अभिसंश्रि pos=va,g=m,c=1,n=s,f=part