Original

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥ ३८ ॥

Segmented

एतद् अत्यद्भुतम् दृष्ट्वा दानवानाम् समुत्थितः अमृत-अर्थे महान् नादो मे इदम् इति जल्पताम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
अत्यद्भुतम् अत्यद्भुत pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
दानवानाम् दानव pos=n,g=m,c=6,n=p
समुत्थितः समुत्था pos=va,g=m,c=1,n=s,f=part
अमृत अमृत pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
नादो नाद pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
जल्पताम् जल्प् pos=va,g=m,c=6,n=p,f=part