Original

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥ ३७ ॥

Segmented

धन्वन्तरिः ततस् देवो वपुष्मान् उदतिष्ठत श्वेतम् कमण्डलुम् बिभ्रद् अमृतम् यत्र तिष्ठति

Analysis

Word Lemma Parse
धन्वन्तरिः धन्वन्तरि pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
देवो देव pos=n,g=m,c=1,n=s
वपुष्मान् वपुष्मत् pos=a,g=m,c=1,n=s
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
श्वेतम् श्वेत pos=a,g=m,c=2,n=s
कमण्डलुम् कमण्डलु pos=n,g=m,c=2,n=s
बिभ्रद् भृ pos=va,g=m,c=1,n=s,f=part
अमृतम् अमृत pos=n,g=n,c=1,n=s
यत्र यत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat