Original

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥ ३६ ॥

Segmented

श्रीः सुरा च एव सोमः च तुरगः च मनोजवः यतो देवाः ततस् जग्मुः आदित्य-पन्थाम् आश्रिताः

Analysis

Word Lemma Parse
श्रीः श्री pos=n,g=f,c=1,n=s
सुरा सुरा pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
सोमः सोम pos=n,g=m,c=1,n=s
pos=i
तुरगः तुरग pos=n,g=m,c=1,n=s
pos=i
मनोजवः मनोजव pos=n,g=m,c=1,n=s
यतो यतस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
आदित्य आदित्य pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part