Original

ततः शतसहस्रांशुः समान इव सागरात् ।प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥ ३३ ॥

Segmented

ततः शत-सहस्र-अंशुः समान इव सागरात् प्रसन्न-भास् समुत्पन्नः सोमः शीतांशुः उज्ज्वलः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अंशुः अंशु pos=n,g=m,c=1,n=s
समान समान pos=a,g=m,c=1,n=s
इव इव pos=i
सागरात् सागर pos=n,g=m,c=5,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
भास् भास् pos=n,g=m,c=1,n=s
समुत्पन्नः समुत्पद् pos=va,g=m,c=1,n=s,f=part
सोमः सोम pos=n,g=m,c=1,n=s
शीतांशुः शीतांशु pos=n,g=m,c=1,n=s
उज्ज्वलः उज्ज्वल pos=a,g=m,c=1,n=s