Original

विष्णुरुवाच ।बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ॥ ३१ ॥

Segmented

विष्णुः उवाच बलम् ददामि सर्वेषाम् कर्म एतत् ये समास्थिताः क्षोभ्यताम् कलशः सर्वैः मन्दरः परिवर्त्यताम्

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=2,n=s
ददामि दा pos=v,p=1,n=s,l=lat
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
समास्थिताः समास्था pos=va,g=m,c=1,n=p,f=part
क्षोभ्यताम् क्षोभय् pos=v,p=3,n=s,l=lot
कलशः कलश pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
मन्दरः मन्दर pos=n,g=m,c=1,n=s
परिवर्त्यताम् परिवर्तय् pos=v,p=3,n=s,l=lot