Original

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् ।विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥ ३० ॥

Segmented

ततो नारायणम् देवम् ब्रह्मा वचनम् अब्रवीत् विधत्स्व एषाम् बलम् विष्णो भवान् अत्र परायणम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विधत्स्व विधा pos=v,p=2,n=s,l=lot
एषाम् इदम् pos=n,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=2,n=s
विष्णो विष्णु pos=n,g=m,c=8,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
अत्र अत्र pos=i
परायणम् परायण pos=n,g=n,c=1,n=s