Original

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा ।चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥ २९ ॥

Segmented

ऋते नारायणम् देवम् दैत्या नाग-उत्तमाः तथा चिर-आरब्धम् इदम् च अपि सागरस्य अपि मन्थनम्

Analysis

Word Lemma Parse
ऋते ऋते pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
दैत्या दैत्य pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
तथा तथा pos=i
चिर चिर pos=a,comp=y
आरब्धम् आरभ् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
सागरस्य सागर pos=n,g=m,c=6,n=s
अपि अपि pos=i
मन्थनम् मन्थन pos=n,g=n,c=1,n=s