Original

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥ २८ ॥

Segmented

ततो ब्रह्माणम् आसीनम् देवा वर-दम् अब्रुवन् श्रान्ताः स्म सु भृशम् ब्रह्मन् न उद्भवति अमृतम् च तत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
देवा देव pos=n,g=m,c=1,n=p
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
सु सु pos=i
भृशम् भृशम् pos=i
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
उद्भवति उद्भू pos=v,p=3,n=s,l=lat
अमृतम् अमृत pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s