Original

अथ तस्य समुद्रस्य तज्जातमुदकं पयः ।रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ॥ २७ ॥

Segmented

अथ तस्य समुद्रस्य तत् जातम् उदकम् पयः रस-उत्तमैः विमिश्रम् च ततः क्षीराद् अभूद् घृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
जातम् जन् pos=va,g=n,c=1,n=s,f=part
उदकम् उदक pos=n,g=n,c=1,n=s
पयः पयस् pos=n,g=n,c=1,n=s
रस रस pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
विमिश्रम् विमिश्र pos=a,g=n,c=1,n=s
pos=i
ततः ततस् pos=i
क्षीराद् क्षीर pos=n,g=n,c=5,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
घृतम् घृत pos=n,g=n,c=1,n=s