Original

तेषाममृतवीर्याणां रसानां पयसैव च ।अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥ २६ ॥

Segmented

तेषाम् अमृत-वीर्याणाम् रसानाम् पयसा एव च अमर-त्वम् सुरा जग्मुः काञ्चनस्य च निःस्रवात्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अमृत अमृत pos=n,comp=y
वीर्याणाम् वीर्य pos=n,g=m,c=6,n=p
रसानाम् रस pos=n,g=m,c=6,n=p
पयसा पयस् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
अमर अमर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
सुरा सुर pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
काञ्चनस्य काञ्चन pos=n,g=n,c=6,n=s
pos=i
निःस्रवात् निःस्रव pos=n,g=m,c=5,n=s