Original

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥ २५ ॥

Segmented

ततो नानाविधाः तत्र सुस्रुवुः सागर-अम्भसि महा-द्रुमाणाम् निर्यासा बहवः च ओषधी-रसाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
नानाविधाः नानाविध pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
सुस्रुवुः स्रु pos=v,p=3,n=p,l=lit
सागर सागर pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
द्रुमाणाम् द्रुम pos=n,g=m,c=6,n=p
निर्यासा निर्यास pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
ओषधी ओषधी pos=n,comp=y
रसाः रस pos=n,g=m,c=1,n=p