Original

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः ।वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ॥ २४ ॥

Segmented

तम् अग्निम् अमर-श्रेष्ठः प्रदहन्तम् ततस् ततस् वारिणा मेघ-जेन इन्द्रः शमयामास सर्वतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
अमर अमर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रदहन्तम् प्रदह् pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
वारिणा वारि pos=n,g=n,c=3,n=s
मेघ मेघ pos=n,comp=y
जेन pos=a,g=n,c=3,n=s
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
शमयामास शमय् pos=v,p=3,n=s,l=lit
सर्वतः सर्वतस् pos=i