Original

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् ।विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥ २३ ॥

Segmented

ददाह कुञ्जरान् च एव सिंहान् च एव विनिःसृतान् विगत-असु सर्वाणि सत्त्वानि विविधानि च

Analysis

Word Lemma Parse
ददाह दह् pos=v,p=3,n=s,l=lit
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
सिंहान् सिंह pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
विनिःसृतान् विनिःसृ pos=va,g=m,c=2,n=p,f=part
विगत विगम् pos=va,comp=y,f=part
असु असु pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
सत्त्वानि सत्त्व pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i