Original

तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥ २२ ॥

Segmented

तेषाम् संघर्ष-जः च अग्निः अर्चिर्भिः प्रज्वलन् मुहुः विद्युद्भिः इव नील-अभ्रम् आवृणोन् मन्दरम् गिरिम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संघर्ष संघर्ष pos=n,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
अर्चिर्भिः अर्चिस् pos=n,g=n,c=3,n=p
प्रज्वलन् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i
विद्युद्भिः विद्युत् pos=n,g=,c=3,n=p
इव इव pos=i
नील नील pos=a,comp=y
अभ्रम् अभ्र pos=n,g=n,c=1,n=s
आवृणोन् आवृ pos=v,p=3,n=s,l=lan
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s