Original

तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥ २१ ॥

Segmented

तस्मिन् च भ्राम्यमाणे ऽद्रौ संघृष्यन्तः परस्परम् न्यपतन् पतग-उपेताः पर्वत-अग्रात् महा-द्रुमाः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
pos=i
भ्राम्यमाणे भ्रामय् pos=va,g=m,c=7,n=s,f=part
ऽद्रौ अद्रि pos=n,g=m,c=7,n=s
संघृष्यन्तः संघृष् pos=va,g=m,c=1,n=p,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
पतग पतग pos=n,comp=y
उपेताः उपे pos=va,g=m,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p