Original

नानाविहगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥ २ ॥

Segmented

नाना विहग-संघुष्टम् नाना दंष्ट्रि-समाकुलम् किंनरैः अप्सरोभिः च देवैः अपि च सेवितम्

Analysis

Word Lemma Parse
नाना नाना pos=i
विहग विहग pos=n,comp=y
संघुष्टम् संघुष् pos=va,g=m,c=2,n=s,f=part
नाना नाना pos=i
दंष्ट्रि दंष्ट्रिन् pos=n,comp=y
समाकुलम् समाकुल pos=a,g=m,c=2,n=s
किंनरैः किंनर pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part