Original

बभूवात्र महाघोषो महामेघरवोपमः ।उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥ १८ ॥

Segmented

बभूव अत्र महा-घोषः महा-मेघ-रव-उपमः उदधेः मथ्यमानस्य मन्दरेण सुर-असुरैः

Analysis

Word Lemma Parse
बभूव भू pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
महा महत् pos=a,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मेघ मेघ pos=n,comp=y
रव रव pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
उदधेः उदधि pos=n,g=m,c=6,n=s
मथ्यमानस्य मथ् pos=va,g=m,c=6,n=s,f=part
मन्दरेण मन्दर pos=n,g=m,c=3,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p